martes, 29 de mayo de 2012

Tantrika Snanam - Banho Ritual






Apresentamos aqui uma forma simples dos Mantras e procedimentos para o banho que é tomado antes das disciplinas espirituais do Tantra. O ideal é que este banho seja uma disciplina diária porém na impossibilidade desta rotina ele pode ser tomado antes das Pujas e outros ritos ou nos locais de peregrinação (Pithas).

Esta forma simples pode ser usada por todos e em qualquer horário ou local. Ela garante um purificação adequada do devoto para as disciplinas que virão e atrai vibrações positivas e benções da Deusa sobre nossos corpos.

1. Acamanya – a limpeza ritual dos lábios que deve ser feita antes de realizar uma Sadhana ou pronunciar Mantras. Cada Mantra é recitado e então coloca-se um pouco de água na mão direita e oferece-se aos lábios, tocando-os. Repete-se o processo com os três Mantras.

ॐ आत्मतत्त्वाय स्वाहा   -   om ātmatattvāya svāhā
OM, Eu saúdo a essência da alma individual

ॐ विद्यातत्त्वाय स्वाहा   -   om vidyātattvāya svāhā
OM, Eu saúdo a essência do conhecimento Tantriko (Vidya)

ॐ शिवतत्त्वाय स्वाहा   -   om śivatattvāya svāhā
OM, Eu saúdo a essência do Senhor Shiva


2. Kara Nyasa – a sacralização das mãos

Enquanto suavemente desliza o indicador contra o polegar de ambas as mãos, recitar:
ॐ अङ्गुष्ठभ्यम् नमः   -   om aṅguṣṭhabhyam namaḥ
OM, eu saúdo os polegares

Enquanto suavemente desliza o polegar contra o indicador de ambas as mãos, recitar:
ॐ तर्जनीभ्यम् नमः   -   om tarjanībhyam namaḥ
OM, eu saúdo os indicadores

Enquanto suavemente desliza o polegar contra o dedo médio de ambas as mãos:
ॐ मध्यमाभ्यम् नमः   -   om madhyamābhyam namaḥ
OM, eu saúdo os dedos médios

Enquanto suavemente desliza o polegar contra o anelar de ambas as mãos, recitar:
ॐ अनामिकाभ्यम् नमः   -   om anāmikābhyam namaḥ
OM, eu saúdo os anelares

Enquanto suavemente desliza o polegar contra o dedo mínimo de ambas as mãos:
ॐ कनिष्ठिकाभ्यम् नमः   -   om kaniṣṭhikābhyam namaḥ
OM, eu saúdo os dedos mínimos

Enquanto suavemente gira as mãos sobre si-mesmas à sua frente, primeiro para fora e depois para dentro:
ॐ करतल करपृष्ठाभ्यम् नमः   -   om karatala karapṛṣṭhābhyam namaḥ
OM, eu saúdo as palmas e costas das mãos


3. Evocar os rios sagrados sobre as aguas do banho. Com as mãos juntas em sinal de reverência saudar o fluxo de água à sua frente:

ॐ गङ्गे च जामुने चैव गोदावरि सरस्वति  ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु  ॥
om gaṅge ca jāmune caiva godāvari sarasvati   |
narmade sindhu kāveri jale'smin sannidhiṁ kuru   ||

OM, Ó Ganges, Jamuna, Godavari, Saraswati, Narmada, Sindhu e Kaveri, que estas aguas estejam juntas (aqui).


4a. Recitar o Mantra à Surya Deva 3 vezes:
ॐ सुर्याय नमः   -   om suryāya namaḥ
OM, eu saúdo Surya Deva

4b. Recitar o Mantra à Surya Deva (mais) 3 vezes e, à cada recitação, oferecer um pouco de agua que foi acumulada com as duas mãos juntas. Para isto basta deixar que ela deslize para o solo à frente do Sadhaka.

4c. Recitar o Mantra à Surya Deva 3 vezes e aspergir um pouco de agua sobre a cabeça à cada vez.


5a. Recitar o Mantra aos Gurus 3 vezes:
ॐ गुरुभ्यो नमः   -   om gurubhyo namaḥ
OM, eu saúdo os Gurus.

5b. Recitar o Mantra aos Gurus (mais) 3 vezes e, à cada recitação, oferecer um pouco de agua que foi acumulada com as duas mãos juntas. Para isto basta deixar que ela deslize para o solo à frente do Sadhaka.

5c. Recitar o Mantra aos Gurus (3 vezes) e aspergir um pouco de agua sobre a cabeça à cada vez.


6a. Recitar o Mantra à Deusa Kali 3 vezes:
ॐ क्रीं कल्यै नमः   -   om krīṁ kalyai namaḥ
OM, Krim, eu saúdo a Deusa Kali

6b. Recitar o Mantra à Deusa Kali (mais) 3 vezes e, à cada recitação, oferecer um pouco de agua que foi acumulada com as duas mãos juntas. Para isto basta deixar que ela deslize para o solo à frente do Sadhaka.

6c. Recitar o Mantra à Deusa Kali (3 vezes) e aspergir um pouco de agua sobre a cabeça à cada vez.


7. Após estes Mantras e procedimento simples o banho pode ser tomado normalmente.



Tantrika Snanam - Banho Ritual






Apresentamos aqui uma forma simples dos Mantras e procedimentos para o banho que é tomado antes das disciplinas espirituais do Tantra. O ideal é que este banho seja uma disciplina diária porém na impossibilidade desta rotina ele pode ser tomado antes das Pujas e outros ritos ou nos locais de peregrinação (Pithas).

Esta forma simples pode ser usada por todos e em qualquer horário ou local. Ela garante um purificação adequada do devoto para as disciplinas que virão e atrai vibrações positivas e benções da Deusa sobre nossos corpos.

1. Acamanya – a limpeza ritual dos lábios que deve ser feita antes de realizar uma Sadhana ou pronunciar Mantras. Cada Mantra é recitado e então coloca-se um pouco de água na mão direita e oferece-se aos lábios, tocando-os. Repete-se o processo com os três Mantras.

ॐ आत्मतत्त्वाय स्वाहा   -   om ātmatattvāya svāhā
OM, Eu saúdo a essência da alma individual

ॐ विद्यातत्त्वाय स्वाहा   -   om vidyātattvāya svāhā
OM, Eu saúdo a essência do conhecimento Tantriko (Vidya)

ॐ शिवतत्त्वाय स्वाहा   -   om śivatattvāya svāhā
OM, Eu saúdo a essência do Senhor Shiva


2. Kara Nyasa – a sacralização das mãos

Enquanto suavemente desliza o indicador contra o polegar de ambas as mãos, recitar:
ॐ अङ्गुष्ठभ्यम् नमः   -   om aṅguṣṭhabhyam namaḥ
OM, eu saúdo os polegares

Enquanto suavemente desliza o polegar contra o indicador de ambas as mãos, recitar:
ॐ तर्जनीभ्यम् नमः   -   om tarjanībhyam namaḥ
OM, eu saúdo os indicadores

Enquanto suavemente desliza o polegar contra o dedo médio de ambas as mãos:
ॐ मध्यमाभ्यम् नमः   -   om madhyamābhyam namaḥ
OM, eu saúdo os dedos médios

Enquanto suavemente desliza o polegar contra o anelar de ambas as mãos, recitar:
ॐ अनामिकाभ्यम् नमः   -   om anāmikābhyam namaḥ
OM, eu saúdo os anelares

Enquanto suavemente desliza o polegar contra o dedo mínimo de ambas as mãos:
ॐ कनिष्ठिकाभ्यम् नमः   -   om kaniṣṭhikābhyam namaḥ
OM, eu saúdo os dedos mínimos

Enquanto suavemente gira as mãos sobre si-mesmas à sua frente, primeiro para fora e depois para dentro:
ॐ करतल करपृष्ठाभ्यम् नमः   -   om karatala karapṛṣṭhābhyam namaḥ
OM, eu saúdo as palmas e costas das mãos


3. Evocar os rios sagrados sobre as aguas do banho. Com as mãos juntas em sinal de reverência saudar o fluxo de água à sua frente:

ॐ गङ्गे च जामुने चैव गोदावरि सरस्वति  ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु  ॥
om gaṅge ca jāmune caiva godāvari sarasvati   |
narmade sindhu kāveri jale'smin sannidhiṁ kuru   ||

OM, Ó Ganges, Jamuna, Godavari, Saraswati, Narmada, Sindhu e Kaveri, que estas aguas estejam juntas (aqui).


4a. Recitar o Mantra à Surya Deva 3 vezes:
ॐ सुर्याय नमः   -   om suryāya namaḥ
OM, eu saúdo Surya Deva

4b. Recitar o Mantra à Surya Deva (mais) 3 vezes e, à cada recitação, oferecer um pouco de agua que foi acumulada com as duas mãos juntas. Para isto basta deixar que ela deslize para o solo à frente do Sadhaka.

4c. Recitar o Mantra à Surya Deva 3 vezes e aspergir um pouco de agua sobre a cabeça à cada vez.


5a. Recitar o Mantra aos Gurus 3 vezes:
ॐ गुरुभ्यो नमः   -   om gurubhyo namaḥ
OM, eu saúdo os Gurus.

5b. Recitar o Mantra aos Gurus (mais) 3 vezes e, à cada recitação, oferecer um pouco de agua que foi acumulada com as duas mãos juntas. Para isto basta deixar que ela deslize para o solo à frente do Sadhaka.

5c. Recitar o Mantra aos Gurus (3 vezes) e aspergir um pouco de agua sobre a cabeça à cada vez.


6a. Recitar o Mantra à Deusa Kali 3 vezes:
ॐ क्रीं कल्यै नमः   -   om krīṁ kalyai namaḥ
OM, Krim, eu saúdo a Deusa Kali

6b. Recitar o Mantra à Deusa Kali (mais) 3 vezes e, à cada recitação, oferecer um pouco de agua que foi acumulada com as duas mãos juntas. Para isto basta deixar que ela deslize para o solo à frente do Sadhaka.

6c. Recitar o Mantra à Deusa Kali (3 vezes) e aspergir um pouco de agua sobre a cabeça à cada vez.


7. Após estes Mantras e procedimento simples o banho pode ser tomado normalmente.



martes, 15 de mayo de 2012

Os cem nomes de Kali - NamaValiH


काली नमवलिः
Kālī Namavaliḥ


Os cem nomes da Mãe Kali podem ser recitados ao final da Puja, à cada nome  todos os presentes podem participar oferecendo flores, pétalas ou grãos num pequeno tacho de cobre à sua frente.



ह्रीं काल्यै नमः
hrīṁ kālyai namaḥ

श्रीं कराल्यै नमः
śrīṁ karālyai namaḥ

क्रीं कल्याण्यै नमः
krīṁ kalyāṇyai namaḥ

कलावत्यै नमः
kalāvatyai namaḥ

कमलायै नमः
kamalāyai namaḥ

कलिदर्पघ्नीआयै नमः
kalidarpaghnīāyai namaḥ

कपर्दीशकृपान्वितायै नमः
kapardīśakṛpānvitāyai namaḥ

कालिकायै नमः
kālikāyai namaḥ

कालमातायै नमः
kālamātāyai namaḥ

कालानलसमद्रुत्यै नमः
kālānalasamadrutyai namaḥ

कपर्दिन्यै नमः
kapardinyai namaḥ

करालास्यायै नमः
karālāsyāyai namaḥ

करुणामृतसागरायै नमः
karuṇāmṛtasāgarāyai namaḥ

कृपामायै नमः
kṛpāmāyai namaḥ

कृपाधारायै नमः
kṛpādhārāyai namaḥ

कृपापारायै नमः
kṛpāpārāyai namaḥ

कृपागमायै नमः
kṛpāgamāyai namaḥ

कृषाणवे नमः
kṛṣāṇave namaḥ

कपिलायै नमः
kapilāyai namaḥ

कृष्णायै नमः
kṛṣṇāyai namaḥ

कृष्णानन्दविवर्धिन्यै नमः
kṛṣṇānandavivardhinyai namaḥ

कालरत्रये नमः
kālaratraye namaḥ

कामरूपायै नमः
kāmarūpāyai namaḥ

कामपाशविमोचिन्यै नमः
kāmapāśavimocinyai namaḥ

कादम्बिन्यै नमः
kādambinyai namaḥ

कलाधारायै नमः
kalādhārāyai namaḥ

कलिकल्मषनाशिन्यै नमः
kalikalmaṣanāśinyai namaḥ

कुमारीपूजनप्रितायै नमः
kumārīpūjanapritāyai namaḥ

कुमारीपूजकालयायै नमः
kumārīpūjakālayāyai namaḥ

कुमारीभोजनानन्दयै नमः
kumārībhojanānandayai namaḥ

कुमारीरूपधारिण्यै नमः
kumārīrūpadhāriṇyai namaḥ

कदंबवनसंचारायै नमः
kadaṁbavanasaṁcārāyai namaḥ

कदंबपुष्पसन्तोषायै नमः
kadaṁbapuṣpasantoṣāyai namaḥ

कदंबवनवासिन्यै नमः
kadaṁbavanavāsinyai namaḥ

कदंबपुष्पमालिन्यै नमः
kadaṁbapuṣpamālinyai namaḥ

किषोर्यै नमः
kiṣoryai namaḥ

कालकण्ठायै नमः
kālakaṇṭhāyai namaḥ

कलनादनिनादिन्यै नमः
kalanādaninādinyai namaḥ

कादंबरीपानरतायै नमः
kādaṁbarīpānaratāyai namaḥ

कादंबरीप्रियायै नमः
kādaṁbarīpriyāyai namaḥ

कपालपात्रनिरतायै नमः
kapālapātraniratāyai namaḥ

कंकालमाल्यधारिण्यै नमः
kaṁkālamālyadhāriṇyai namaḥ

कमलासनसन्तुष्टायै नमः
kamalāsanasantuṣṭāyai namaḥ

कमलासनवासिन्यै नमः
kamalāsanavāsinyai namaḥ

कमलालयमध्यस्थायै नमः
kamalālayamadhyasthāyai namaḥ

कमलामोदमोदिन्यै नमः
kamalāmodamodinyai namaḥ

कलहंसगतये नमः
kalahaṁsagataye namaḥ

क्लैब्यनाशिन्यै नमः
klaibyanāśinyai namaḥ

कामरूपिन्यै नमः
kāmarūpinyai namaḥ

कामरूपकृतावासायै नमः
kāmarūpakṛtāvāsāyai namaḥ

कामपीठविलासिन्यै नमः
kāmapīṭhavilāsinyai namaḥ

कमनीययै नमः
kamanīyayai namaḥ

कल्पलतायै नमः
kalpalatāyai namaḥ

कमनीयविभूषणायै नमः
kamanīyavibhūṣaṇāyai namaḥ

कमनीयगुणाराध्यायै नमः
kamanīyaguṇārādhyāyai namaḥ

कलांग्यै नमः
kalāṁgyai namaḥ

कृशोदर्यै नमः
kṛśodaryai namaḥ

कारणामृतसन्तोषायै नमः
kāraṇāmṛtasantoṣāyai namaḥ

कारणानन्दसिद्धिदायै नमः
kāraṇānandasiddhidāyai namaḥ

कारणानन्दजापेष्टायै नमः
kāraṇānandajāpeṣṭāyai namaḥ

कारणार्चनहर्षितायै नमः
kāraṇārcanaharṣitāyai namaḥ

कारणार्णवसंमग्नायै नमः
kāraṇārṇavasaṁmagnāyai namaḥ

कारणव्रतपालिन्यै नमः
kāraṇavratapālinyai namaḥ

कस्तूरीसौरभामोदायै नमः
kastūrīsaurabhāmodāyai namaḥ

कस्तूरीतिलकोज्ज्वलायै नमः
kastūrītilakojjvalāyai namaḥ

कस्तूरीपूजनरतायै नमः
kastūrīpūjanaratāyai namaḥ

कस्तूरीपूजकप्रियायै नमः
kastūrīpūjakapriyāyai namaḥ

कस्तूरीदाहजनन्यै नमः
kastūrīdāhajananyai namaḥ

कस्तूरीमृगतोषिण्यै नमः
kastūrīmṛgatoṣiṇyai namaḥ

कस्तूरीभोजनप्रीतायै नमः
kastūrībhojanaprītāyai namaḥ

कर्पूरमोदमोदितायै नमः
karpūramodamoditāyai namaḥ

कर्पूरमालाभरणायै नमः
karpūramālābharaṇāyai namaḥ

कर्पूरचन्दनोक्षितायै नमः
karpūracandanokṣitāyai namaḥ

कर्पूरकारणह्लादायै नमः
karpūrakāraṇahlādāyai namaḥ

कर्पूरामृतपायिन्यै नमः
karpūrāmṛtapāyinyai namaḥ

कर्पूरसागरस्नातायै नमः
karpūrasāgarasnātāyai namaḥ

कर्पूरसागरालयायै नमः
karpūrasāgarālayāyai namaḥ

कूर्चबीजजपप्रीतायै णमः
kūrcabījajapaprītāyai ṇamaḥ

कूर्चजपपरायणायै नमः
kūrcajapaparāyaṇāyai namaḥ

कुलीनायै नमः
kulīnāyai namaḥ

कौलिकाराध्यायै नमः
kaulikārādhyāyai namaḥ

कौलिकप्रियकारिण्यै नमः
kaulikapriyakāriṇyai namaḥ

कुलाचारायै नमः
kulācārāyai namaḥ

कौतुकिन्यै नमः
kautukinyai namaḥ

कुलमार्गप्रदर्शिन्यै नमः
kulamārgapradarśinyai namaḥ

काशीश्वर्यै नमः
kāśīśvaryai namaḥ

कष्टहर्त्र्यै नमः
kaṣṭahartryai namaḥ

काशीशवरदायिन्यै नमः
kāśīśavaradāyinyai namaḥ

काशीश्वरकृतामोदायै नमः
kāśīśvarakṛtāmodāyai namaḥ

काशीश्वरमनोरमायै नमः
kāśīśvaramanoramāyai namaḥ

कलमन्ञ्जीरचरणायै नमः
kalamanñjīracaraṇāyai namaḥ

क्वणत्काचीविभूषणायै नमः
kvaṇatkācīvibhūṣaṇāyai namaḥ

काञ्चनाद्रीकृतागारायै नमः
kāñcanādrīkṛtāgārāyai namaḥ

काञ्चनाचलकौमुद्यै नमः
kāñcanācalakaumudyai namaḥ

कामबीजजपानन्दायै नमः
kāmabījajapānandāyai namaḥ

कामबीजस्वरूपण्यै नमः
kāmabījasvarūpaṇyai namaḥ

कुमतिघ्न्यै नमः
kumatighnyai namaḥ

कुलीनार्तिनाशिन्यै नमः
kulīnārtināśinyai namaḥ

कुलकामिन्यै नमः
kulakāminyai namaḥ

क्रीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी
krīṁ hrīṁ śrīṁ mantravarṇena kālakaṇṭakaghātinī


Os cem nomes de Kali - NamaValiH

काली नामवलिः
Kālī Nāmavaliḥ
Los Cien Nombres de Kali pueden ser recitados al final de la Puja, a cada nombre todos los presentes pueden participar ofreciendo flores, pétalos o granos en un pequeño perol de cobre en su frente.


ह्रीं काल्यै नमः
hrīṁ kālyai namaḥ

श्रीं कराल्यै नमः
śrīṁ karālyai namaḥ

क्रीं कल्याण्यै नमः
krīṁ kalyāṇyai namaḥ

कलावत्यै नमः
kalāvatyai namaḥ

कमलायै नमः
kamalāyai namaḥ

कलिदर्पघ्नीआयै नमः
kalidarpaghnīāyai namaḥ

कपर्दीशकृपान्वितायै नमः
kapardīśakṛpānvitāyai namaḥ

कालिकायै नमः
kālikāyai namaḥ

कालमातायै नमः
kālamātāyai namaḥ

कालानलसमद्रुत्यै नमः
kālānalasamadrutyai namaḥ

कपर्दिन्यै नमः
kapardinyai namaḥ

करालास्यायै नमः
karālāsyāyai namaḥ

करुणामृतसागरायै नमः
karuṇāmṛtasāgarāyai namaḥ

कृपामायै नमः
kṛpāmāyai namaḥ

कृपाधारायै नमः
kṛpādhārāyai namaḥ

कृपापारायै नमः
kṛpāpārāyai namaḥ

कृपागमायै नमः
kṛpāgamāyai namaḥ

कृषाणवे नमः
kṛṣāṇave namaḥ

कपिलायै नमः
kapilāyai namaḥ

कृष्णायै नमः
kṛṣṇāyai namaḥ

कृष्णानन्दविवर्धिन्यै नमः
kṛṣṇānandavivardhinyai namaḥ

कालरत्रये नमः
kālaratraye namaḥ

कामरूपायै नमः
kāmarūpāyai namaḥ

कामपाशविमोचिन्यै नमः
kāmapāśavimocinyai namaḥ

कादम्बिन्यै नमः
kādambinyai namaḥ

कलाधारायै नमः
kalādhārāyai namaḥ

कलिकल्मषनाशिन्यै नमः
kalikalmaṣanāśinyai namaḥ

कुमारीपूजनप्रितायै नमः
kumārīpūjanapritāyai namaḥ

कुमारीपूजकालयायै नमः
kumārīpūjakālayāyai namaḥ

कुमारीभोजनानन्दयै नमः
kumārībhojanānandayai namaḥ

कुमारीरूपधारिण्यै नमः
kumārīrūpadhāriṇyai namaḥ

कदंबवनसंचारायै नमः
kadaṁbavanasaṁcārāyai namaḥ

कदंबपुष्पसन्तोषायै नमः
kadaṁbapuṣpasantoṣāyai namaḥ

कदंबवनवासिन्यै नमः
kadaṁbavanavāsinyai namaḥ

कदंबपुष्पमालिन्यै नमः
kadaṁbapuṣpamālinyai namaḥ

किषोर्यै नमः
kiṣoryai namaḥ

कालकण्ठायै नमः
kālakaṇṭhāyai namaḥ

कलनादनिनादिन्यै नमः
kalanādaninādinyai namaḥ

कादंबरीपानरतायै नमः
kādaṁbarīpānaratāyai namaḥ

कादंबरीप्रियायै नमः
kādaṁbarīpriyāyai namaḥ

कपालपात्रनिरतायै नमः
kapālapātraniratāyai namaḥ

कंकालमाल्यधारिण्यै नमः
kaṁkālamālyadhāriṇyai namaḥ

कमलासनसन्तुष्टायै नमः
kamalāsanasantuṣṭāyai namaḥ

कमलासनवासिन्यै नमः
kamalāsanavāsinyai namaḥ

कमलालयमध्यस्थायै नमः
kamalālayamadhyasthāyai namaḥ

कमलामोदमोदिन्यै नमः
kamalāmodamodinyai namaḥ

कलहंसगतये नमः
kalahaṁsagataye namaḥ

क्लैब्यनाशिन्यै नमः
klaibyanāśinyai namaḥ

कामरूपिन्यै नमः
kāmarūpinyai namaḥ

कामरूपकृतावासायै नमः
kāmarūpakṛtāvāsāyai namaḥ

कामपीठविलासिन्यै नमः
kāmapīṭhavilāsinyai namaḥ

कमनीययै नमः
kamanīyayai namaḥ

कल्पलतायै नमः
kalpalatāyai namaḥ

कमनीयविभूषणायै नमः
kamanīyavibhūṣaṇāyai namaḥ

कमनीयगुणाराध्यायै नमः
kamanīyaguṇārādhyāyai namaḥ

कलांग्यै नमः
kalāṁgyai namaḥ

कृशोदर्यै नमः
kṛśodaryai namaḥ

कारणामृतसन्तोषायै नमः
kāraṇāmṛtasantoṣāyai namaḥ

कारणानन्दसिद्धिदायै नमः
kāraṇānandasiddhidāyai namaḥ

कारणानन्दजापेष्टायै नमः
kāraṇānandajāpeṣṭāyai namaḥ

कारणार्चनहर्षितायै नमः
kāraṇārcanaharṣitāyai namaḥ

कारणार्णवसंमग्नायै नमः
kāraṇārṇavasaṁmagnāyai namaḥ

कारणव्रतपालिन्यै नमः
kāraṇavratapālinyai namaḥ

कस्तूरीसौरभामोदायै नमः
kastūrīsaurabhāmodāyai namaḥ

कस्तूरीतिलकोज्ज्वलायै नमः
kastūrītilakojjvalāyai namaḥ

कस्तूरीपूजनरतायै नमः
kastūrīpūjanaratāyai namaḥ

कस्तूरीपूजकप्रियायै नमः
kastūrīpūjakapriyāyai namaḥ

कस्तूरीदाहजनन्यै नमः
kastūrīdāhajananyai namaḥ

कस्तूरीमृगतोषिण्यै नमः
kastūrīmṛgatoṣiṇyai namaḥ

कस्तूरीभोजनप्रीतायै नमः
kastūrībhojanaprītāyai namaḥ

कर्पूरमोदमोदितायै नमः
karpūramodamoditāyai namaḥ

कर्पूरमालाभरणायै नमः
karpūramālābharaṇāyai namaḥ

कर्पूरचन्दनोक्षितायै नमः
karpūracandanokṣitāyai namaḥ

कर्पूरकारणह्लादायै नमः
karpūrakāraṇahlādāyai namaḥ

कर्पूरामृतपायिन्यै नमः
karpūrāmṛtapāyinyai namaḥ

कर्पूरसागरस्नातायै नमः
karpūrasāgarasnātāyai namaḥ

कर्पूरसागरालयायै नमः
karpūrasāgarālayāyai namaḥ

कूर्चबीजजपप्रीतायै णमः
kūrcabījajapaprītāyai ṇamaḥ

कूर्चजपपरायणायै नमः
kūrcajapaparāyaṇāyai namaḥ

कुलीनायै नमः
kulīnāyai namaḥ

कौलिकाराध्यायै नमः
kaulikārādhyāyai namaḥ

कौलिकप्रियकारिण्यै नमः
kaulikapriyakāriṇyai namaḥ

कुलाचारायै नमः
kulācārāyai namaḥ

कौतुकिन्यै नमः
kautukinyai namaḥ

कुलमार्गप्रदर्शिन्यै नमः
kulamārgapradarśinyai namaḥ

काशीश्वर्यै नमः
kāśīśvaryai namaḥ

कष्टहर्त्र्यै नमः
kaṣṭahartryai namaḥ

काशीशवरदायिन्यै नमः
kāśīśavaradāyinyai namaḥ

काशीश्वरकृतामोदायै नमः
kāśīśvarakṛtāmodāyai namaḥ

काशीश्वरमनोरमायै नमः
kāśīśvaramanoramāyai namaḥ

कलमन्ञ्जीरचरणायै नमः
kalamanñjīracaraṇāyai namaḥ

क्वणत्काचीविभूषणायै नमः
kvaṇatkācīvibhūṣaṇāyai namaḥ

काञ्चनाद्रीकृतागारायै नमः
kāñcanādrīkṛtāgārāyai namaḥ

काञ्चनाचलकौमुद्यै नमः
kāñcanācalakaumudyai namaḥ

कामबीजजपानन्दायै नमः
kāmabījajapānandāyai namaḥ

कामबीजस्वरूपण्यै नमः
kāmabījasvarūpaṇyai namaḥ

कुमतिघ्न्यै नमः
kumatighnyai namaḥ

कुलीनार्तिनाशिन्यै नमः
kulīnārtināśinyai namaḥ

कुलकामिन्यै नमः
kulakāminyai namaḥ

क्रीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी
krīṁ hrīṁ śrīṁ mantravarṇena kālakaṇṭakaghātinī